Declension table of ?yuṣmādattā

Deva

FeminineSingularDualPlural
Nominativeyuṣmādattā yuṣmādatte yuṣmādattāḥ
Vocativeyuṣmādatte yuṣmādatte yuṣmādattāḥ
Accusativeyuṣmādattām yuṣmādatte yuṣmādattāḥ
Instrumentalyuṣmādattayā yuṣmādattābhyām yuṣmādattābhiḥ
Dativeyuṣmādattāyai yuṣmādattābhyām yuṣmādattābhyaḥ
Ablativeyuṣmādattāyāḥ yuṣmādattābhyām yuṣmādattābhyaḥ
Genitiveyuṣmādattāyāḥ yuṣmādattayoḥ yuṣmādattānām
Locativeyuṣmādattāyām yuṣmādattayoḥ yuṣmādattāsu

Adverb -yuṣmādattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria