Declension table of ?yuñjatī

Deva

FeminineSingularDualPlural
Nominativeyuñjatī yuñjatyau yuñjatyaḥ
Vocativeyuñjati yuñjatyau yuñjatyaḥ
Accusativeyuñjatīm yuñjatyau yuñjatīḥ
Instrumentalyuñjatyā yuñjatībhyām yuñjatībhiḥ
Dativeyuñjatyai yuñjatībhyām yuñjatībhyaḥ
Ablativeyuñjatyāḥ yuñjatībhyām yuñjatībhyaḥ
Genitiveyuñjatyāḥ yuñjatyoḥ yuñjatīnām
Locativeyuñjatyām yuñjatyoḥ yuñjatīṣu

Compound yuñjati - yuñjatī -

Adverb -yuñjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria