Declension table of ?yuñjat

Deva

NeuterSingularDualPlural
Nominativeyuñjat yuñjantī yuñjatī yuñjanti
Vocativeyuñjat yuñjantī yuñjatī yuñjanti
Accusativeyuñjat yuñjantī yuñjatī yuñjanti
Instrumentalyuñjatā yuñjadbhyām yuñjadbhiḥ
Dativeyuñjate yuñjadbhyām yuñjadbhyaḥ
Ablativeyuñjataḥ yuñjadbhyām yuñjadbhyaḥ
Genitiveyuñjataḥ yuñjatoḥ yuñjatām
Locativeyuñjati yuñjatoḥ yuñjatsu

Adverb -yuñjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria