Declension table of ?yuñjat

Deva

MasculineSingularDualPlural
Nominativeyuñjan yuñjantau yuñjantaḥ
Vocativeyuñjan yuñjantau yuñjantaḥ
Accusativeyuñjantam yuñjantau yuñjataḥ
Instrumentalyuñjatā yuñjadbhyām yuñjadbhiḥ
Dativeyuñjate yuñjadbhyām yuñjadbhyaḥ
Ablativeyuñjataḥ yuñjadbhyām yuñjadbhyaḥ
Genitiveyuñjataḥ yuñjatoḥ yuñjatām
Locativeyuñjati yuñjatoḥ yuñjatsu

Compound yuñjat -

Adverb -yuñjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria