Declension table of ?yopiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyopiṣyamāṇā yopiṣyamāṇe yopiṣyamāṇāḥ
Vocativeyopiṣyamāṇe yopiṣyamāṇe yopiṣyamāṇāḥ
Accusativeyopiṣyamāṇām yopiṣyamāṇe yopiṣyamāṇāḥ
Instrumentalyopiṣyamāṇayā yopiṣyamāṇābhyām yopiṣyamāṇābhiḥ
Dativeyopiṣyamāṇāyai yopiṣyamāṇābhyām yopiṣyamāṇābhyaḥ
Ablativeyopiṣyamāṇāyāḥ yopiṣyamāṇābhyām yopiṣyamāṇābhyaḥ
Genitiveyopiṣyamāṇāyāḥ yopiṣyamāṇayoḥ yopiṣyamāṇānām
Locativeyopiṣyamāṇāyām yopiṣyamāṇayoḥ yopiṣyamāṇāsu

Adverb -yopiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria