Declension table of ?yopiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyopiṣyamāṇam yopiṣyamāṇe yopiṣyamāṇāni
Vocativeyopiṣyamāṇa yopiṣyamāṇe yopiṣyamāṇāni
Accusativeyopiṣyamāṇam yopiṣyamāṇe yopiṣyamāṇāni
Instrumentalyopiṣyamāṇena yopiṣyamāṇābhyām yopiṣyamāṇaiḥ
Dativeyopiṣyamāṇāya yopiṣyamāṇābhyām yopiṣyamāṇebhyaḥ
Ablativeyopiṣyamāṇāt yopiṣyamāṇābhyām yopiṣyamāṇebhyaḥ
Genitiveyopiṣyamāṇasya yopiṣyamāṇayoḥ yopiṣyamāṇānām
Locativeyopiṣyamāṇe yopiṣyamāṇayoḥ yopiṣyamāṇeṣu

Compound yopiṣyamāṇa -

Adverb -yopiṣyamāṇam -yopiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria