Declension table of ?yopiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyopiṣyamāṇaḥ yopiṣyamāṇau yopiṣyamāṇāḥ
Vocativeyopiṣyamāṇa yopiṣyamāṇau yopiṣyamāṇāḥ
Accusativeyopiṣyamāṇam yopiṣyamāṇau yopiṣyamāṇān
Instrumentalyopiṣyamāṇena yopiṣyamāṇābhyām yopiṣyamāṇaiḥ yopiṣyamāṇebhiḥ
Dativeyopiṣyamāṇāya yopiṣyamāṇābhyām yopiṣyamāṇebhyaḥ
Ablativeyopiṣyamāṇāt yopiṣyamāṇābhyām yopiṣyamāṇebhyaḥ
Genitiveyopiṣyamāṇasya yopiṣyamāṇayoḥ yopiṣyamāṇānām
Locativeyopiṣyamāṇe yopiṣyamāṇayoḥ yopiṣyamāṇeṣu

Compound yopiṣyamāṇa -

Adverb -yopiṣyamāṇam -yopiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria