Declension table of ?yonisaṃvṛti

Deva

FeminineSingularDualPlural
Nominativeyonisaṃvṛtiḥ yonisaṃvṛtī yonisaṃvṛtayaḥ
Vocativeyonisaṃvṛte yonisaṃvṛtī yonisaṃvṛtayaḥ
Accusativeyonisaṃvṛtim yonisaṃvṛtī yonisaṃvṛtīḥ
Instrumentalyonisaṃvṛtyā yonisaṃvṛtibhyām yonisaṃvṛtibhiḥ
Dativeyonisaṃvṛtyai yonisaṃvṛtaye yonisaṃvṛtibhyām yonisaṃvṛtibhyaḥ
Ablativeyonisaṃvṛtyāḥ yonisaṃvṛteḥ yonisaṃvṛtibhyām yonisaṃvṛtibhyaḥ
Genitiveyonisaṃvṛtyāḥ yonisaṃvṛteḥ yonisaṃvṛtyoḥ yonisaṃvṛtīnām
Locativeyonisaṃvṛtyām yonisaṃvṛtau yonisaṃvṛtyoḥ yonisaṃvṛtiṣu

Compound yonisaṃvṛti -

Adverb -yonisaṃvṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria