Declension table of ?yonisaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativeyonisaṅkaṭam yonisaṅkaṭe yonisaṅkaṭāni
Vocativeyonisaṅkaṭa yonisaṅkaṭe yonisaṅkaṭāni
Accusativeyonisaṅkaṭam yonisaṅkaṭe yonisaṅkaṭāni
Instrumentalyonisaṅkaṭena yonisaṅkaṭābhyām yonisaṅkaṭaiḥ
Dativeyonisaṅkaṭāya yonisaṅkaṭābhyām yonisaṅkaṭebhyaḥ
Ablativeyonisaṅkaṭāt yonisaṅkaṭābhyām yonisaṅkaṭebhyaḥ
Genitiveyonisaṅkaṭasya yonisaṅkaṭayoḥ yonisaṅkaṭānām
Locativeyonisaṅkaṭe yonisaṅkaṭayoḥ yonisaṅkaṭeṣu

Compound yonisaṅkaṭa -

Adverb -yonisaṅkaṭam -yonisaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria