Declension table of ?yonidevatā

Deva

FeminineSingularDualPlural
Nominativeyonidevatā yonidevate yonidevatāḥ
Vocativeyonidevate yonidevate yonidevatāḥ
Accusativeyonidevatām yonidevate yonidevatāḥ
Instrumentalyonidevatayā yonidevatābhyām yonidevatābhiḥ
Dativeyonidevatāyai yonidevatābhyām yonidevatābhyaḥ
Ablativeyonidevatāyāḥ yonidevatābhyām yonidevatābhyaḥ
Genitiveyonidevatāyāḥ yonidevatayoḥ yonidevatānām
Locativeyonidevatāyām yonidevatayoḥ yonidevatāsu

Adverb -yonidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria