Declension table of ?yokṣyat

Deva

MasculineSingularDualPlural
Nominativeyokṣyan yokṣyantau yokṣyantaḥ
Vocativeyokṣyan yokṣyantau yokṣyantaḥ
Accusativeyokṣyantam yokṣyantau yokṣyataḥ
Instrumentalyokṣyatā yokṣyadbhyām yokṣyadbhiḥ
Dativeyokṣyate yokṣyadbhyām yokṣyadbhyaḥ
Ablativeyokṣyataḥ yokṣyadbhyām yokṣyadbhyaḥ
Genitiveyokṣyataḥ yokṣyatoḥ yokṣyatām
Locativeyokṣyati yokṣyatoḥ yokṣyatsu

Compound yokṣyat -

Adverb -yokṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria