Declension table of ?yokṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyokṣyamāṇam yokṣyamāṇe yokṣyamāṇāni
Vocativeyokṣyamāṇa yokṣyamāṇe yokṣyamāṇāni
Accusativeyokṣyamāṇam yokṣyamāṇe yokṣyamāṇāni
Instrumentalyokṣyamāṇena yokṣyamāṇābhyām yokṣyamāṇaiḥ
Dativeyokṣyamāṇāya yokṣyamāṇābhyām yokṣyamāṇebhyaḥ
Ablativeyokṣyamāṇāt yokṣyamāṇābhyām yokṣyamāṇebhyaḥ
Genitiveyokṣyamāṇasya yokṣyamāṇayoḥ yokṣyamāṇānām
Locativeyokṣyamāṇe yokṣyamāṇayoḥ yokṣyamāṇeṣu

Compound yokṣyamāṇa -

Adverb -yokṣyamāṇam -yokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria