Declension table of ?yojyamāna

Deva

NeuterSingularDualPlural
Nominativeyojyamānam yojyamāne yojyamānāni
Vocativeyojyamāna yojyamāne yojyamānāni
Accusativeyojyamānam yojyamāne yojyamānāni
Instrumentalyojyamānena yojyamānābhyām yojyamānaiḥ
Dativeyojyamānāya yojyamānābhyām yojyamānebhyaḥ
Ablativeyojyamānāt yojyamānābhyām yojyamānebhyaḥ
Genitiveyojyamānasya yojyamānayoḥ yojyamānānām
Locativeyojyamāne yojyamānayoḥ yojyamāneṣu

Compound yojyamāna -

Adverb -yojyamānam -yojyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria