Declension table of ?yojyamāna

Deva

MasculineSingularDualPlural
Nominativeyojyamānaḥ yojyamānau yojyamānāḥ
Vocativeyojyamāna yojyamānau yojyamānāḥ
Accusativeyojyamānam yojyamānau yojyamānān
Instrumentalyojyamānena yojyamānābhyām yojyamānaiḥ yojyamānebhiḥ
Dativeyojyamānāya yojyamānābhyām yojyamānebhyaḥ
Ablativeyojyamānāt yojyamānābhyām yojyamānebhyaḥ
Genitiveyojyamānasya yojyamānayoḥ yojyamānānām
Locativeyojyamāne yojyamānayoḥ yojyamāneṣu

Compound yojyamāna -

Adverb -yojyamānam -yojyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria