Declension table of ?yojitavatī

Deva

FeminineSingularDualPlural
Nominativeyojitavatī yojitavatyau yojitavatyaḥ
Vocativeyojitavati yojitavatyau yojitavatyaḥ
Accusativeyojitavatīm yojitavatyau yojitavatīḥ
Instrumentalyojitavatyā yojitavatībhyām yojitavatībhiḥ
Dativeyojitavatyai yojitavatībhyām yojitavatībhyaḥ
Ablativeyojitavatyāḥ yojitavatībhyām yojitavatībhyaḥ
Genitiveyojitavatyāḥ yojitavatyoḥ yojitavatīnām
Locativeyojitavatyām yojitavatyoḥ yojitavatīṣu

Compound yojitavati - yojitavatī -

Adverb -yojitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria