Declension table of ?yojitavat

Deva

MasculineSingularDualPlural
Nominativeyojitavān yojitavantau yojitavantaḥ
Vocativeyojitavan yojitavantau yojitavantaḥ
Accusativeyojitavantam yojitavantau yojitavataḥ
Instrumentalyojitavatā yojitavadbhyām yojitavadbhiḥ
Dativeyojitavate yojitavadbhyām yojitavadbhyaḥ
Ablativeyojitavataḥ yojitavadbhyām yojitavadbhyaḥ
Genitiveyojitavataḥ yojitavatoḥ yojitavatām
Locativeyojitavati yojitavatoḥ yojitavatsu

Compound yojitavat -

Adverb -yojitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria