Declension table of ?yojita

Deva

NeuterSingularDualPlural
Nominativeyojitam yojite yojitāni
Vocativeyojita yojite yojitāni
Accusativeyojitam yojite yojitāni
Instrumentalyojitena yojitābhyām yojitaiḥ
Dativeyojitāya yojitābhyām yojitebhyaḥ
Ablativeyojitāt yojitābhyām yojitebhyaḥ
Genitiveyojitasya yojitayoḥ yojitānām
Locativeyojite yojitayoḥ yojiteṣu

Compound yojita -

Adverb -yojitam -yojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria