Declension table of ?yojita

Deva

MasculineSingularDualPlural
Nominativeyojitaḥ yojitau yojitāḥ
Vocativeyojita yojitau yojitāḥ
Accusativeyojitam yojitau yojitān
Instrumentalyojitena yojitābhyām yojitaiḥ yojitebhiḥ
Dativeyojitāya yojitābhyām yojitebhyaḥ
Ablativeyojitāt yojitābhyām yojitebhyaḥ
Genitiveyojitasya yojitayoḥ yojitānām
Locativeyojite yojitayoḥ yojiteṣu

Compound yojita -

Adverb -yojitam -yojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria