Declension table of ?yojayiṣyat

Deva

NeuterSingularDualPlural
Nominativeyojayiṣyat yojayiṣyantī yojayiṣyatī yojayiṣyanti
Vocativeyojayiṣyat yojayiṣyantī yojayiṣyatī yojayiṣyanti
Accusativeyojayiṣyat yojayiṣyantī yojayiṣyatī yojayiṣyanti
Instrumentalyojayiṣyatā yojayiṣyadbhyām yojayiṣyadbhiḥ
Dativeyojayiṣyate yojayiṣyadbhyām yojayiṣyadbhyaḥ
Ablativeyojayiṣyataḥ yojayiṣyadbhyām yojayiṣyadbhyaḥ
Genitiveyojayiṣyataḥ yojayiṣyatoḥ yojayiṣyatām
Locativeyojayiṣyati yojayiṣyatoḥ yojayiṣyatsu

Adverb -yojayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria