Declension table of ?yojayiṣyat

Deva

MasculineSingularDualPlural
Nominativeyojayiṣyan yojayiṣyantau yojayiṣyantaḥ
Vocativeyojayiṣyan yojayiṣyantau yojayiṣyantaḥ
Accusativeyojayiṣyantam yojayiṣyantau yojayiṣyataḥ
Instrumentalyojayiṣyatā yojayiṣyadbhyām yojayiṣyadbhiḥ
Dativeyojayiṣyate yojayiṣyadbhyām yojayiṣyadbhyaḥ
Ablativeyojayiṣyataḥ yojayiṣyadbhyām yojayiṣyadbhyaḥ
Genitiveyojayiṣyataḥ yojayiṣyatoḥ yojayiṣyatām
Locativeyojayiṣyati yojayiṣyatoḥ yojayiṣyatsu

Compound yojayiṣyat -

Adverb -yojayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria