सुबन्तावली ?योजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमायोजयिष्यन्ती योजयिष्यन्त्यौ योजयिष्यन्त्यः
सम्बोधनम्योजयिष्यन्ति योजयिष्यन्त्यौ योजयिष्यन्त्यः
द्वितीयायोजयिष्यन्तीम् योजयिष्यन्त्यौ योजयिष्यन्तीः
तृतीयायोजयिष्यन्त्या योजयिष्यन्तीभ्याम् योजयिष्यन्तीभिः
चतुर्थीयोजयिष्यन्त्यै योजयिष्यन्तीभ्याम् योजयिष्यन्तीभ्यः
पञ्चमीयोजयिष्यन्त्याः योजयिष्यन्तीभ्याम् योजयिष्यन्तीभ्यः
षष्ठीयोजयिष्यन्त्याः योजयिष्यन्त्योः योजयिष्यन्तीनाम्
सप्तमीयोजयिष्यन्त्याम् योजयिष्यन्त्योः योजयिष्यन्तीषु

समास योजयिष्यन्ति योजयिष्यन्ती

अव्यय ॰योजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria