Declension table of ?yojayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyojayiṣyamāṇā yojayiṣyamāṇe yojayiṣyamāṇāḥ
Vocativeyojayiṣyamāṇe yojayiṣyamāṇe yojayiṣyamāṇāḥ
Accusativeyojayiṣyamāṇām yojayiṣyamāṇe yojayiṣyamāṇāḥ
Instrumentalyojayiṣyamāṇayā yojayiṣyamāṇābhyām yojayiṣyamāṇābhiḥ
Dativeyojayiṣyamāṇāyai yojayiṣyamāṇābhyām yojayiṣyamāṇābhyaḥ
Ablativeyojayiṣyamāṇāyāḥ yojayiṣyamāṇābhyām yojayiṣyamāṇābhyaḥ
Genitiveyojayiṣyamāṇāyāḥ yojayiṣyamāṇayoḥ yojayiṣyamāṇānām
Locativeyojayiṣyamāṇāyām yojayiṣyamāṇayoḥ yojayiṣyamāṇāsu

Adverb -yojayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria