Declension table of ?yojayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyojayiṣyamāṇam yojayiṣyamāṇe yojayiṣyamāṇāni
Vocativeyojayiṣyamāṇa yojayiṣyamāṇe yojayiṣyamāṇāni
Accusativeyojayiṣyamāṇam yojayiṣyamāṇe yojayiṣyamāṇāni
Instrumentalyojayiṣyamāṇena yojayiṣyamāṇābhyām yojayiṣyamāṇaiḥ
Dativeyojayiṣyamāṇāya yojayiṣyamāṇābhyām yojayiṣyamāṇebhyaḥ
Ablativeyojayiṣyamāṇāt yojayiṣyamāṇābhyām yojayiṣyamāṇebhyaḥ
Genitiveyojayiṣyamāṇasya yojayiṣyamāṇayoḥ yojayiṣyamāṇānām
Locativeyojayiṣyamāṇe yojayiṣyamāṇayoḥ yojayiṣyamāṇeṣu

Compound yojayiṣyamāṇa -

Adverb -yojayiṣyamāṇam -yojayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria