Declension table of ?yojayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyojayiṣyamāṇaḥ yojayiṣyamāṇau yojayiṣyamāṇāḥ
Vocativeyojayiṣyamāṇa yojayiṣyamāṇau yojayiṣyamāṇāḥ
Accusativeyojayiṣyamāṇam yojayiṣyamāṇau yojayiṣyamāṇān
Instrumentalyojayiṣyamāṇena yojayiṣyamāṇābhyām yojayiṣyamāṇaiḥ yojayiṣyamāṇebhiḥ
Dativeyojayiṣyamāṇāya yojayiṣyamāṇābhyām yojayiṣyamāṇebhyaḥ
Ablativeyojayiṣyamāṇāt yojayiṣyamāṇābhyām yojayiṣyamāṇebhyaḥ
Genitiveyojayiṣyamāṇasya yojayiṣyamāṇayoḥ yojayiṣyamāṇānām
Locativeyojayiṣyamāṇe yojayiṣyamāṇayoḥ yojayiṣyamāṇeṣu

Compound yojayiṣyamāṇa -

Adverb -yojayiṣyamāṇam -yojayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria