सुबन्तावली ?योजयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमायोजयिष्यमाणः योजयिष्यमाणौ योजयिष्यमाणाः
सम्बोधनम्योजयिष्यमाण योजयिष्यमाणौ योजयिष्यमाणाः
द्वितीयायोजयिष्यमाणम् योजयिष्यमाणौ योजयिष्यमाणान्
तृतीयायोजयिष्यमाणेन योजयिष्यमाणाभ्याम् योजयिष्यमाणैः योजयिष्यमाणेभिः
चतुर्थीयोजयिष्यमाणाय योजयिष्यमाणाभ्याम् योजयिष्यमाणेभ्यः
पञ्चमीयोजयिष्यमाणात् योजयिष्यमाणाभ्याम् योजयिष्यमाणेभ्यः
षष्ठीयोजयिष्यमाणस्य योजयिष्यमाणयोः योजयिष्यमाणानाम्
सप्तमीयोजयिष्यमाणे योजयिष्यमाणयोः योजयिष्यमाणेषु

समास योजयिष्यमाण

अव्यय ॰योजयिष्यमाणम् ॰योजयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria