Declension table of ?yogyatāvāda

Deva

MasculineSingularDualPlural
Nominativeyogyatāvādaḥ yogyatāvādau yogyatāvādāḥ
Vocativeyogyatāvāda yogyatāvādau yogyatāvādāḥ
Accusativeyogyatāvādam yogyatāvādau yogyatāvādān
Instrumentalyogyatāvādena yogyatāvādābhyām yogyatāvādaiḥ yogyatāvādebhiḥ
Dativeyogyatāvādāya yogyatāvādābhyām yogyatāvādebhyaḥ
Ablativeyogyatāvādāt yogyatāvādābhyām yogyatāvādebhyaḥ
Genitiveyogyatāvādasya yogyatāvādayoḥ yogyatāvādānām
Locativeyogyatāvāde yogyatāvādayoḥ yogyatāvādeṣu

Compound yogyatāvāda -

Adverb -yogyatāvādam -yogyatāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria