सुबन्तावली ?योगोद्वहन

Roma

नपुंसकम्एकद्विबहु
प्रथमायोगोद्वहनम् योगोद्वहने योगोद्वहनानि
सम्बोधनम्योगोद्वहन योगोद्वहने योगोद्वहनानि
द्वितीयायोगोद्वहनम् योगोद्वहने योगोद्वहनानि
तृतीयायोगोद्वहनेन योगोद्वहनाभ्याम् योगोद्वहनैः
चतुर्थीयोगोद्वहनाय योगोद्वहनाभ्याम् योगोद्वहनेभ्यः
पञ्चमीयोगोद्वहनात् योगोद्वहनाभ्याम् योगोद्वहनेभ्यः
षष्ठीयोगोद्वहनस्य योगोद्वहनयोः योगोद्वहनानाम्
सप्तमीयोगोद्वहने योगोद्वहनयोः योगोद्वहनेषु

समास योगोद्वहन

अव्यय ॰योगोद्वहनम् ॰योगोद्वहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria