सुबन्तावली ?योगिन्यष्टदशाक्रम

Roma

पुमान्एकद्विबहु
प्रथमायोगिन्यष्टदशाक्रमः योगिन्यष्टदशाक्रमौ योगिन्यष्टदशाक्रमाः
सम्बोधनम्योगिन्यष्टदशाक्रम योगिन्यष्टदशाक्रमौ योगिन्यष्टदशाक्रमाः
द्वितीयायोगिन्यष्टदशाक्रमम् योगिन्यष्टदशाक्रमौ योगिन्यष्टदशाक्रमान्
तृतीयायोगिन्यष्टदशाक्रमेण योगिन्यष्टदशाक्रमाभ्याम् योगिन्यष्टदशाक्रमैः योगिन्यष्टदशाक्रमेभिः
चतुर्थीयोगिन्यष्टदशाक्रमाय योगिन्यष्टदशाक्रमाभ्याम् योगिन्यष्टदशाक्रमेभ्यः
पञ्चमीयोगिन्यष्टदशाक्रमात् योगिन्यष्टदशाक्रमाभ्याम् योगिन्यष्टदशाक्रमेभ्यः
षष्ठीयोगिन्यष्टदशाक्रमस्य योगिन्यष्टदशाक्रमयोः योगिन्यष्टदशाक्रमाणाम्
सप्तमीयोगिन्यष्टदशाक्रमे योगिन्यष्टदशाक्रमयोः योगिन्यष्टदशाक्रमेषु

समास योगिन्यष्टदशाक्रम

अव्यय ॰योगिन्यष्टदशाक्रमम् ॰योगिन्यष्टदशाक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria