Declension table of ?yoginīsādhana

Deva

NeuterSingularDualPlural
Nominativeyoginīsādhanam yoginīsādhane yoginīsādhanāni
Vocativeyoginīsādhana yoginīsādhane yoginīsādhanāni
Accusativeyoginīsādhanam yoginīsādhane yoginīsādhanāni
Instrumentalyoginīsādhanena yoginīsādhanābhyām yoginīsādhanaiḥ
Dativeyoginīsādhanāya yoginīsādhanābhyām yoginīsādhanebhyaḥ
Ablativeyoginīsādhanāt yoginīsādhanābhyām yoginīsādhanebhyaḥ
Genitiveyoginīsādhanasya yoginīsādhanayoḥ yoginīsādhanānām
Locativeyoginīsādhane yoginīsādhanayoḥ yoginīsādhaneṣu

Compound yoginīsādhana -

Adverb -yoginīsādhanam -yoginīsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria