Declension table of ?yoginīdaśājñāna

Deva

NeuterSingularDualPlural
Nominativeyoginīdaśājñānam yoginīdaśājñāne yoginīdaśājñānāni
Vocativeyoginīdaśājñāna yoginīdaśājñāne yoginīdaśājñānāni
Accusativeyoginīdaśājñānam yoginīdaśājñāne yoginīdaśājñānāni
Instrumentalyoginīdaśājñānena yoginīdaśājñānābhyām yoginīdaśājñānaiḥ
Dativeyoginīdaśājñānāya yoginīdaśājñānābhyām yoginīdaśājñānebhyaḥ
Ablativeyoginīdaśājñānāt yoginīdaśājñānābhyām yoginīdaśājñānebhyaḥ
Genitiveyoginīdaśājñānasya yoginīdaśājñānayoḥ yoginīdaśājñānānām
Locativeyoginīdaśājñāne yoginīdaśājñānayoḥ yoginīdaśājñāneṣu

Compound yoginīdaśājñāna -

Adverb -yoginīdaśājñānam -yoginīdaśājñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria