Declension table of ?yogeśīsahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativeyogeśīsahasranāmastotram yogeśīsahasranāmastotre yogeśīsahasranāmastotrāṇi
Vocativeyogeśīsahasranāmastotra yogeśīsahasranāmastotre yogeśīsahasranāmastotrāṇi
Accusativeyogeśīsahasranāmastotram yogeśīsahasranāmastotre yogeśīsahasranāmastotrāṇi
Instrumentalyogeśīsahasranāmastotreṇa yogeśīsahasranāmastotrābhyām yogeśīsahasranāmastotraiḥ
Dativeyogeśīsahasranāmastotrāya yogeśīsahasranāmastotrābhyām yogeśīsahasranāmastotrebhyaḥ
Ablativeyogeśīsahasranāmastotrāt yogeśīsahasranāmastotrābhyām yogeśīsahasranāmastotrebhyaḥ
Genitiveyogeśīsahasranāmastotrasya yogeśīsahasranāmastotrayoḥ yogeśīsahasranāmastotrāṇām
Locativeyogeśīsahasranāmastotre yogeśīsahasranāmastotrayoḥ yogeśīsahasranāmastotreṣu

Compound yogeśīsahasranāmastotra -

Adverb -yogeśīsahasranāmastotram -yogeśīsahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria