Declension table of ?yogeśārṇava

Deva

MasculineSingularDualPlural
Nominativeyogeśārṇavaḥ yogeśārṇavau yogeśārṇavāḥ
Vocativeyogeśārṇava yogeśārṇavau yogeśārṇavāḥ
Accusativeyogeśārṇavam yogeśārṇavau yogeśārṇavān
Instrumentalyogeśārṇavena yogeśārṇavābhyām yogeśārṇavaiḥ yogeśārṇavebhiḥ
Dativeyogeśārṇavāya yogeśārṇavābhyām yogeśārṇavebhyaḥ
Ablativeyogeśārṇavāt yogeśārṇavābhyām yogeśārṇavebhyaḥ
Genitiveyogeśārṇavasya yogeśārṇavayoḥ yogeśārṇavānām
Locativeyogeśārṇave yogeśārṇavayoḥ yogeśārṇaveṣu

Compound yogeśārṇava -

Adverb -yogeśārṇavam -yogeśārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria