Declension table of ?yogaśikṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativeyogaśikṣopaniṣat yogaśikṣopaniṣadau yogaśikṣopaniṣadaḥ
Vocativeyogaśikṣopaniṣat yogaśikṣopaniṣadau yogaśikṣopaniṣadaḥ
Accusativeyogaśikṣopaniṣadam yogaśikṣopaniṣadau yogaśikṣopaniṣadaḥ
Instrumentalyogaśikṣopaniṣadā yogaśikṣopaniṣadbhyām yogaśikṣopaniṣadbhiḥ
Dativeyogaśikṣopaniṣade yogaśikṣopaniṣadbhyām yogaśikṣopaniṣadbhyaḥ
Ablativeyogaśikṣopaniṣadaḥ yogaśikṣopaniṣadbhyām yogaśikṣopaniṣadbhyaḥ
Genitiveyogaśikṣopaniṣadaḥ yogaśikṣopaniṣadoḥ yogaśikṣopaniṣadām
Locativeyogaśikṣopaniṣadi yogaśikṣopaniṣadoḥ yogaśikṣopaniṣatsu

Compound yogaśikṣopaniṣat -

Adverb -yogaśikṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria