सुबन्तावली ?योगशास्त्रसूत्रपाठ

Roma

पुमान्एकद्विबहु
प्रथमायोगशास्त्रसूत्रपाठः योगशास्त्रसूत्रपाठौ योगशास्त्रसूत्रपाठाः
सम्बोधनम्योगशास्त्रसूत्रपाठ योगशास्त्रसूत्रपाठौ योगशास्त्रसूत्रपाठाः
द्वितीयायोगशास्त्रसूत्रपाठम् योगशास्त्रसूत्रपाठौ योगशास्त्रसूत्रपाठान्
तृतीयायोगशास्त्रसूत्रपाठेन योगशास्त्रसूत्रपाठाभ्याम् योगशास्त्रसूत्रपाठैः योगशास्त्रसूत्रपाठेभिः
चतुर्थीयोगशास्त्रसूत्रपाठाय योगशास्त्रसूत्रपाठाभ्याम् योगशास्त्रसूत्रपाठेभ्यः
पञ्चमीयोगशास्त्रसूत्रपाठात् योगशास्त्रसूत्रपाठाभ्याम् योगशास्त्रसूत्रपाठेभ्यः
षष्ठीयोगशास्त्रसूत्रपाठस्य योगशास्त्रसूत्रपाठयोः योगशास्त्रसूत्रपाठानाम्
सप्तमीयोगशास्त्रसूत्रपाठे योगशास्त्रसूत्रपाठयोः योगशास्त्रसूत्रपाठेषु

समास योगशास्त्रसूत्रपाठ

अव्यय ॰योगशास्त्रसूत्रपाठम् ॰योगशास्त्रसूत्रपाठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria