Declension table of ?yogavāsiṣṭhīyā

Deva

FeminineSingularDualPlural
Nominativeyogavāsiṣṭhīyā yogavāsiṣṭhīye yogavāsiṣṭhīyāḥ
Vocativeyogavāsiṣṭhīye yogavāsiṣṭhīye yogavāsiṣṭhīyāḥ
Accusativeyogavāsiṣṭhīyām yogavāsiṣṭhīye yogavāsiṣṭhīyāḥ
Instrumentalyogavāsiṣṭhīyayā yogavāsiṣṭhīyābhyām yogavāsiṣṭhīyābhiḥ
Dativeyogavāsiṣṭhīyāyai yogavāsiṣṭhīyābhyām yogavāsiṣṭhīyābhyaḥ
Ablativeyogavāsiṣṭhīyāyāḥ yogavāsiṣṭhīyābhyām yogavāsiṣṭhīyābhyaḥ
Genitiveyogavāsiṣṭhīyāyāḥ yogavāsiṣṭhīyayoḥ yogavāsiṣṭhīyānām
Locativeyogavāsiṣṭhīyāyām yogavāsiṣṭhīyayoḥ yogavāsiṣṭhīyāsu

Adverb -yogavāsiṣṭhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria