सुबन्तावली ?योगवासिष्ठीय

Roma

पुमान्एकद्विबहु
प्रथमायोगवासिष्ठीयः योगवासिष्ठीयौ योगवासिष्ठीयाः
सम्बोधनम्योगवासिष्ठीय योगवासिष्ठीयौ योगवासिष्ठीयाः
द्वितीयायोगवासिष्ठीयम् योगवासिष्ठीयौ योगवासिष्ठीयान्
तृतीयायोगवासिष्ठीयेन योगवासिष्ठीयाभ्याम् योगवासिष्ठीयैः योगवासिष्ठीयेभिः
चतुर्थीयोगवासिष्ठीयाय योगवासिष्ठीयाभ्याम् योगवासिष्ठीयेभ्यः
पञ्चमीयोगवासिष्ठीयात् योगवासिष्ठीयाभ्याम् योगवासिष्ठीयेभ्यः
षष्ठीयोगवासिष्ठीयस्य योगवासिष्ठीययोः योगवासिष्ठीयानाम्
सप्तमीयोगवासिष्ठीये योगवासिष्ठीययोः योगवासिष्ठीयेषु

समास योगवासिष्ठीय

अव्यय ॰योगवासिष्ठीयम् ॰योगवासिष्ठीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria