Declension table of ?yogavāsiṣṭhatātparyaprakāśa

Deva

MasculineSingularDualPlural
Nominativeyogavāsiṣṭhatātparyaprakāśaḥ yogavāsiṣṭhatātparyaprakāśau yogavāsiṣṭhatātparyaprakāśāḥ
Vocativeyogavāsiṣṭhatātparyaprakāśa yogavāsiṣṭhatātparyaprakāśau yogavāsiṣṭhatātparyaprakāśāḥ
Accusativeyogavāsiṣṭhatātparyaprakāśam yogavāsiṣṭhatātparyaprakāśau yogavāsiṣṭhatātparyaprakāśān
Instrumentalyogavāsiṣṭhatātparyaprakāśena yogavāsiṣṭhatātparyaprakāśābhyām yogavāsiṣṭhatātparyaprakāśaiḥ yogavāsiṣṭhatātparyaprakāśebhiḥ
Dativeyogavāsiṣṭhatātparyaprakāśāya yogavāsiṣṭhatātparyaprakāśābhyām yogavāsiṣṭhatātparyaprakāśebhyaḥ
Ablativeyogavāsiṣṭhatātparyaprakāśāt yogavāsiṣṭhatātparyaprakāśābhyām yogavāsiṣṭhatātparyaprakāśebhyaḥ
Genitiveyogavāsiṣṭhatātparyaprakāśasya yogavāsiṣṭhatātparyaprakāśayoḥ yogavāsiṣṭhatātparyaprakāśānām
Locativeyogavāsiṣṭhatātparyaprakāśe yogavāsiṣṭhatātparyaprakāśayoḥ yogavāsiṣṭhatātparyaprakāśeṣu

Compound yogavāsiṣṭhatātparyaprakāśa -

Adverb -yogavāsiṣṭhatātparyaprakāśam -yogavāsiṣṭhatātparyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria