Declension table of ?yogavāsiṣṭhasāravivṛti

Deva

FeminineSingularDualPlural
Nominativeyogavāsiṣṭhasāravivṛtiḥ yogavāsiṣṭhasāravivṛtī yogavāsiṣṭhasāravivṛtayaḥ
Vocativeyogavāsiṣṭhasāravivṛte yogavāsiṣṭhasāravivṛtī yogavāsiṣṭhasāravivṛtayaḥ
Accusativeyogavāsiṣṭhasāravivṛtim yogavāsiṣṭhasāravivṛtī yogavāsiṣṭhasāravivṛtīḥ
Instrumentalyogavāsiṣṭhasāravivṛtyā yogavāsiṣṭhasāravivṛtibhyām yogavāsiṣṭhasāravivṛtibhiḥ
Dativeyogavāsiṣṭhasāravivṛtyai yogavāsiṣṭhasāravivṛtaye yogavāsiṣṭhasāravivṛtibhyām yogavāsiṣṭhasāravivṛtibhyaḥ
Ablativeyogavāsiṣṭhasāravivṛtyāḥ yogavāsiṣṭhasāravivṛteḥ yogavāsiṣṭhasāravivṛtibhyām yogavāsiṣṭhasāravivṛtibhyaḥ
Genitiveyogavāsiṣṭhasāravivṛtyāḥ yogavāsiṣṭhasāravivṛteḥ yogavāsiṣṭhasāravivṛtyoḥ yogavāsiṣṭhasāravivṛtīnām
Locativeyogavāsiṣṭhasāravivṛtyām yogavāsiṣṭhasāravivṛtau yogavāsiṣṭhasāravivṛtyoḥ yogavāsiṣṭhasāravivṛtiṣu

Compound yogavāsiṣṭhasāravivṛti -

Adverb -yogavāsiṣṭhasāravivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria