Declension table of yogavāsiṣṭha

Deva

NeuterSingularDualPlural
Nominativeyogavāsiṣṭham yogavāsiṣṭhe yogavāsiṣṭhāni
Vocativeyogavāsiṣṭha yogavāsiṣṭhe yogavāsiṣṭhāni
Accusativeyogavāsiṣṭham yogavāsiṣṭhe yogavāsiṣṭhāni
Instrumentalyogavāsiṣṭhena yogavāsiṣṭhābhyām yogavāsiṣṭhaiḥ
Dativeyogavāsiṣṭhāya yogavāsiṣṭhābhyām yogavāsiṣṭhebhyaḥ
Ablativeyogavāsiṣṭhāt yogavāsiṣṭhābhyām yogavāsiṣṭhebhyaḥ
Genitiveyogavāsiṣṭhasya yogavāsiṣṭhayoḥ yogavāsiṣṭhānām
Locativeyogavāsiṣṭhe yogavāsiṣṭhayoḥ yogavāsiṣṭheṣu

Compound yogavāsiṣṭha -

Adverb -yogavāsiṣṭham -yogavāsiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria