Declension table of ?yogavāhaka

Deva

MasculineSingularDualPlural
Nominativeyogavāhakaḥ yogavāhakau yogavāhakāḥ
Vocativeyogavāhaka yogavāhakau yogavāhakāḥ
Accusativeyogavāhakam yogavāhakau yogavāhakān
Instrumentalyogavāhakena yogavāhakābhyām yogavāhakaiḥ yogavāhakebhiḥ
Dativeyogavāhakāya yogavāhakābhyām yogavāhakebhyaḥ
Ablativeyogavāhakāt yogavāhakābhyām yogavāhakebhyaḥ
Genitiveyogavāhakasya yogavāhakayoḥ yogavāhakānām
Locativeyogavāhake yogavāhakayoḥ yogavāhakeṣu

Compound yogavāhaka -

Adverb -yogavāhakam -yogavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria