Declension table of ?yogatattvaprakāśaka

Deva

MasculineSingularDualPlural
Nominativeyogatattvaprakāśakaḥ yogatattvaprakāśakau yogatattvaprakāśakāḥ
Vocativeyogatattvaprakāśaka yogatattvaprakāśakau yogatattvaprakāśakāḥ
Accusativeyogatattvaprakāśakam yogatattvaprakāśakau yogatattvaprakāśakān
Instrumentalyogatattvaprakāśakena yogatattvaprakāśakābhyām yogatattvaprakāśakaiḥ yogatattvaprakāśakebhiḥ
Dativeyogatattvaprakāśakāya yogatattvaprakāśakābhyām yogatattvaprakāśakebhyaḥ
Ablativeyogatattvaprakāśakāt yogatattvaprakāśakābhyām yogatattvaprakāśakebhyaḥ
Genitiveyogatattvaprakāśakasya yogatattvaprakāśakayoḥ yogatattvaprakāśakānām
Locativeyogatattvaprakāśake yogatattvaprakāśakayoḥ yogatattvaprakāśakeṣu

Compound yogatattvaprakāśaka -

Adverb -yogatattvaprakāśakam -yogatattvaprakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria