Declension table of ?yogatattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativeyogatattvaprakāśaḥ yogatattvaprakāśau yogatattvaprakāśāḥ
Vocativeyogatattvaprakāśa yogatattvaprakāśau yogatattvaprakāśāḥ
Accusativeyogatattvaprakāśam yogatattvaprakāśau yogatattvaprakāśān
Instrumentalyogatattvaprakāśena yogatattvaprakāśābhyām yogatattvaprakāśaiḥ yogatattvaprakāśebhiḥ
Dativeyogatattvaprakāśāya yogatattvaprakāśābhyām yogatattvaprakāśebhyaḥ
Ablativeyogatattvaprakāśāt yogatattvaprakāśābhyām yogatattvaprakāśebhyaḥ
Genitiveyogatattvaprakāśasya yogatattvaprakāśayoḥ yogatattvaprakāśānām
Locativeyogatattvaprakāśe yogatattvaprakāśayoḥ yogatattvaprakāśeṣu

Compound yogatattvaprakāśa -

Adverb -yogatattvaprakāśam -yogatattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria