सुबन्तावली ?योगतल्प

Roma

नपुंसकम्एकद्विबहु
प्रथमायोगतल्पम् योगतल्पे योगतल्पानि
सम्बोधनम्योगतल्प योगतल्पे योगतल्पानि
द्वितीयायोगतल्पम् योगतल्पे योगतल्पानि
तृतीयायोगतल्पेन योगतल्पाभ्याम् योगतल्पैः
चतुर्थीयोगतल्पाय योगतल्पाभ्याम् योगतल्पेभ्यः
पञ्चमीयोगतल्पात् योगतल्पाभ्याम् योगतल्पेभ्यः
षष्ठीयोगतल्पस्य योगतल्पयोः योगतल्पानाम्
सप्तमीयोगतल्पे योगतल्पयोः योगतल्पेषु

समास योगतल्प

अव्यय ॰योगतल्पम् ॰योगतल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria