Declension table of ?yogasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativeyogasūtravṛttiḥ yogasūtravṛttī yogasūtravṛttayaḥ
Vocativeyogasūtravṛtte yogasūtravṛttī yogasūtravṛttayaḥ
Accusativeyogasūtravṛttim yogasūtravṛttī yogasūtravṛttīḥ
Instrumentalyogasūtravṛttyā yogasūtravṛttibhyām yogasūtravṛttibhiḥ
Dativeyogasūtravṛttyai yogasūtravṛttaye yogasūtravṛttibhyām yogasūtravṛttibhyaḥ
Ablativeyogasūtravṛttyāḥ yogasūtravṛtteḥ yogasūtravṛttibhyām yogasūtravṛttibhyaḥ
Genitiveyogasūtravṛttyāḥ yogasūtravṛtteḥ yogasūtravṛttyoḥ yogasūtravṛttīnām
Locativeyogasūtravṛttyām yogasūtravṛttau yogasūtravṛttyoḥ yogasūtravṛttiṣu

Compound yogasūtravṛtti -

Adverb -yogasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria