Declension table of ?yogasūtrārthacandrikā

Deva

FeminineSingularDualPlural
Nominativeyogasūtrārthacandrikā yogasūtrārthacandrike yogasūtrārthacandrikāḥ
Vocativeyogasūtrārthacandrike yogasūtrārthacandrike yogasūtrārthacandrikāḥ
Accusativeyogasūtrārthacandrikām yogasūtrārthacandrike yogasūtrārthacandrikāḥ
Instrumentalyogasūtrārthacandrikayā yogasūtrārthacandrikābhyām yogasūtrārthacandrikābhiḥ
Dativeyogasūtrārthacandrikāyai yogasūtrārthacandrikābhyām yogasūtrārthacandrikābhyaḥ
Ablativeyogasūtrārthacandrikāyāḥ yogasūtrārthacandrikābhyām yogasūtrārthacandrikābhyaḥ
Genitiveyogasūtrārthacandrikāyāḥ yogasūtrārthacandrikayoḥ yogasūtrārthacandrikāṇām
Locativeyogasūtrārthacandrikāyām yogasūtrārthacandrikayoḥ yogasūtrārthacandrikāsu

Adverb -yogasūtrārthacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria