Declension table of ?yogarūḍhivāda

Deva

MasculineSingularDualPlural
Nominativeyogarūḍhivādaḥ yogarūḍhivādau yogarūḍhivādāḥ
Vocativeyogarūḍhivāda yogarūḍhivādau yogarūḍhivādāḥ
Accusativeyogarūḍhivādam yogarūḍhivādau yogarūḍhivādān
Instrumentalyogarūḍhivādena yogarūḍhivādābhyām yogarūḍhivādaiḥ yogarūḍhivādebhiḥ
Dativeyogarūḍhivādāya yogarūḍhivādābhyām yogarūḍhivādebhyaḥ
Ablativeyogarūḍhivādāt yogarūḍhivādābhyām yogarūḍhivādebhyaḥ
Genitiveyogarūḍhivādasya yogarūḍhivādayoḥ yogarūḍhivādānām
Locativeyogarūḍhivāde yogarūḍhivādayoḥ yogarūḍhivādeṣu

Compound yogarūḍhivāda -

Adverb -yogarūḍhivādam -yogarūḍhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria