सुबन्तावली ?योगरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमायोगरत्नाकरः योगरत्नाकरौ योगरत्नाकराः
सम्बोधनम्योगरत्नाकर योगरत्नाकरौ योगरत्नाकराः
द्वितीयायोगरत्नाकरम् योगरत्नाकरौ योगरत्नाकरान्
तृतीयायोगरत्नाकरेण योगरत्नाकराभ्याम् योगरत्नाकरैः योगरत्नाकरेभिः
चतुर्थीयोगरत्नाकराय योगरत्नाकराभ्याम् योगरत्नाकरेभ्यः
पञ्चमीयोगरत्नाकरात् योगरत्नाकराभ्याम् योगरत्नाकरेभ्यः
षष्ठीयोगरत्नाकरस्य योगरत्नाकरयोः योगरत्नाकराणाम्
सप्तमीयोगरत्नाकरे योगरत्नाकरयोः योगरत्नाकरेषु

समास योगरत्नाकर

अव्यय ॰योगरत्नाकरम् ॰योगरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria