सुबन्तावली ?योगरथ

Roma

पुमान्एकद्विबहु
प्रथमायोगरथः योगरथौ योगरथाः
सम्बोधनम्योगरथ योगरथौ योगरथाः
द्वितीयायोगरथम् योगरथौ योगरथान्
तृतीयायोगरथेन योगरथाभ्याम् योगरथैः योगरथेभिः
चतुर्थीयोगरथाय योगरथाभ्याम् योगरथेभ्यः
पञ्चमीयोगरथात् योगरथाभ्याम् योगरथेभ्यः
षष्ठीयोगरथस्य योगरथयोः योगरथानाम्
सप्तमीयोगरथे योगरथयोः योगरथेषु

समास योगरथ

अव्यय ॰योगरथम् ॰योगरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria