सुबन्तावली ?योगरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमायोगरङ्गः योगरङ्गौ योगरङ्गाः
सम्बोधनम्योगरङ्ग योगरङ्गौ योगरङ्गाः
द्वितीयायोगरङ्गम् योगरङ्गौ योगरङ्गान्
तृतीयायोगरङ्गेण योगरङ्गाभ्याम् योगरङ्गैः योगरङ्गेभिः
चतुर्थीयोगरङ्गाय योगरङ्गाभ्याम् योगरङ्गेभ्यः
पञ्चमीयोगरङ्गात् योगरङ्गाभ्याम् योगरङ्गेभ्यः
षष्ठीयोगरङ्गस्य योगरङ्गयोः योगरङ्गाणाम्
सप्तमीयोगरङ्गे योगरङ्गयोः योगरङ्गेषु

समास योगरङ्ग

अव्यय ॰योगरङ्गम् ॰योगरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria