सुबन्तावली ?योगपथ

Roma

पुमान्एकद्विबहु
प्रथमायोगपथः योगपथौ योगपथाः
सम्बोधनम्योगपथ योगपथौ योगपथाः
द्वितीयायोगपथम् योगपथौ योगपथान्
तृतीयायोगपथेन योगपथाभ्याम् योगपथैः योगपथेभिः
चतुर्थीयोगपथाय योगपथाभ्याम् योगपथेभ्यः
पञ्चमीयोगपथात् योगपथाभ्याम् योगपथेभ्यः
षष्ठीयोगपथस्य योगपथयोः योगपथानाम्
सप्तमीयोगपथे योगपथयोः योगपथेषु

समास योगपथ

अव्यय ॰योगपथम् ॰योगपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria